Rupa Cintamani

Rupa Cintamani

Visvanatha Cakravarti Thakura has written this song “Chatram Sakti Yavankusam”. The official name of this song is Rupa Cintamani. This song is taken from the book Rupa Cintamani.
(1)
chatram sakti-yavankusam pavi-catur-jambu-phalam kundalam
vedi-danda-gada-rathambuja-catuh-svastim ca konastakam
suddham parvatam urdhva-rekhamalo’ngasthat kanisthavadher
bibhrad-daksina-pada-padmam amalam sacy-atmaja-sri-hareh
(2)
sankhakasa-kamandalum dhvaja-lata-puspa-srag-ardhendukam
cakram nirjya-dhanus-trikona-valaya-puspam catuskumbhakam
minam gospada-kurmam asuhrdayanusthat kanisthavadher
bibhrad-savya-padambujam bhagavato visvambharasya smara
(3)
yavam angustha-mule ca tat-tale catapatrakam
angustha-tarjani-sandhi-bhaga-stham urdhva-rekhikam
(4)
sukunjikam suksma-rupam smara re me manah sada
tarjanyas tu tale dandam varijam madhyama-tale
(5)
tat-tale parvatakaram tat-tale ca ratham smara
rathasya daksine parsve gadam vame ca saktikam
(6)
kanisthayas tale’nkusam tat-tale kulisam smara
vedikam tat-tale vyaptam tat-tale kundalam tatah
(7)
esam cihna-tale diptam svastikanam catustayam
asta-kona-samayuktam sandhau jambu-catustayam
(8)
asavyanghrau maha-laksma smara gaura-harer manah
atha vama-padangustha-mule sankham tale pavim
(9)
madhyama-talayakasam tad-dvayadho dhanuh smara
gunena rahitam capam valayam mani-mulake
(10)
kanisthayas tale caikam susobhana-kamandalum
tasya tale gospadakhyam sat-patakam dhvajam punah
(11)
cintaya tat-tale puspam vallim tasya tale smara
gospadasya tale’py ekam trikonakrti-mandalam
(12)
cintaya tat-tale kumbhan caturah samanoraman
tesam madhye cardha-candram tale kurmam susobhanam
(13)
sapharim tat-tale ramyam tasyapi daksine punah
kurmasya tulya-bhage tu nimne ghata-tale’pi ca
(14)
manoramam puspa-malam smara vamanghri-pankaje

iti dvatrimsac-cihnani gaurangasya padabjayoh