Krsna Kundastakam

Krsna Kundastakam

Visvanatha Cakravarti Thakura has written this song “Kim Tapas Cacara Tirtha”. The official name of this song is Krsna Kundastakam. This song is taken from the book Stavamrta Lahari. In this song, Visvanatha Cakravarti Thakura describes the glories and greatness of Krsna Kunda.

(1)
kiḿ tapaś cacāra tīrtha-lakṣam akṣayaḿ purā
suprasīdati sma kṛṣṇa eva sadaraḿ yataḥ
yatra vāsam āpa sādhu tat samasta-durlabhe
tatra kṛṣṇa-kuṇḍa eva saḿsthitiḥ stutāstu naḥ

(2)
yady ariṣṭa-dānavo’pi dānado mahā-nidher
asmad-ādi-durmatibhya ity ahovasīyate
yo mṛti-cchalena yatra muktim adbhutāḿ vyadhāt
tatra kṛṣṇa-kuṇḍa eva saḿsthitiḥ stutāstu naḥ

(3)
go-vadhasya niṣkṛtis triloka-tīrtha-koṭibhī
rādhayety avādi tena tā hariḥ samāhvayan
yatra pārṣṇi-ghāṭaje mamajja ca svayam mudā
tatra kṛṣṇa-kuṇḍa eva saḿsthitiḥ stutāstu naḥ

(4)
kvāpi pāpa-nāśa eva karma-bandha-bandhanād
brahma-saukhyam eva viṣṇu-loka-vāsitā kvacit
prema-ratnam atyayatnam eva yatra labhyate
tatra kṛṣṇa-kuṇḍa eva saḿsthitiḥ stutāstu naḥ

(5)
phulla-mādhavī-rasāla-nīpa-kuñja-maṇḍale
bhṛńga-koka-kokilādi-kākalī yad añcati
āṣṭa-yāmikā-vitarka-koṭi-bheda-saurabhaḿ
tatra kṛṣṇa-kuṇḍa eva saḿsthitiḥ stutāstu naḥ

(6)
dola-keli-citra-rāsa-nṛtya-gīta-vādanair
nihnava-prasūna-yuddha-sīdhu-pāna-kautukaiḥ
yatra khelataḥ kośora-śekharau sahālibhis
tatra kṛṣṇa-kuṇḍa eva saḿsthitiḥ stutāstu naḥ

(7)
divya-ratna-nirmitāvatāra-sāra-sauṣṭavaiś
chatrikā virāji cāru kuṭṭima-prabhābharaiḥ
sarva-loka-locanātidhanyatā yato bhavet
tatra kṛṣṇa-kuṇḍa eva saḿsthitiḥ stutāstu naḥ

(8)
māthuraḿ vikuṇṭhato’pi janma-dhāma-durlabhaḿ
vāskānanantato’pi pāṇinā dhṛto giriḥ
śrī-hares tato’pi yat paraḿ saro’tipāvanaḿ
tatra kṛṣṇa-kuṇḍa eva saḿsthitiḥ stutāstu naḥ

(9)
kṛṣṇa-kuṇḍa-tīra-vāsa-sādhakaḿ paṭhed idaḿ
yo’ṣṭakaḿ dhiyaḿ nimajya kela-kuñjarājitoḥ
rādhikā-girīndra-dhāriṇoḥ padāmbujeṣu sa
prema-dāsyam eva śīghram āpnuyād anāmayam

1) What austerities did the hundreds of thousands of eternal holy places perform to please Krsna and obtain from Him the benediction to live at Krsna kunda, the rarest holy place? Let us glorify residence at Krsna kunda.
2) If even the Arista demon was able to enter Krsna kunda, then crooked hearted persons such as us may also be able to live there. Let us glorify residence at Krsna kunda which, on the pretext of death, grants a wonderful form of liberation.
3) When Radha said, “To atone for killing a cow (Aristasura) You must visit millions of holy places in the three worlds,” Krsna called all the holy places and then happily bathed in the lake that sprang from His heel. Let us glorify residence at Krsna kunda.
4) At some holy places one becomes free from all sins, at other sone becomes free from the bondage of karma, at others one attains Brahman happiness, and at others one attains residence in Visnuloka. Let us glorify residence at Krsna kunda, where without any effort one attains the jewel of pure love for Krsna.
5) Krsna kunda is surrounded by groves of mango, kadamba and other trees with many madhavis and other vines. There is the music of cakravakas, cuckoos, and bees. At night there are millions of inconceivable sweet fragrances. Let us glorify residence at Krsna kunda.
6) With gopi friends the two crowns of youth enjoyed many pastimes there. They rode on a swing, danced wonderful rasa dances, sang, played instrumental music, and talked. In a secluded place They eagerly drank the nectar of a flower battle. Let us glorify residence at Krsna kunda.
7) With the beauty of its glistening jewel shores and the splendor of its canopies and mosaic pavements it brings auspiciousness toall eyes. Let us glorify residence at Krsna kunda.
8) The district of Mathura, Krsna’s birthplace, is more sacred and difficult to attain than Vaikuntha. The forest where He lived is more sacred still, and the hill lifted by His hand is more sacred than that. More sacred than that is Lord Hari’s very purifying lake nearby. Let us glorify residence at Krsna kunda.
9) May he who reads these eight verses, which convince one to reside at the shore of Krsna kunda, and who also plunges his mind in the lotus flowers of Sri Sri Radha Giridhari’s feet, quickly attain sincere love for Them.